A 383-10 Naiṣadhacarita
Manuscript culture infobox
Filmed in: A 383/10
Title: Naiṣadhacarita
Dimensions: 29.1 x 11.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/374
Remarks:
Reel No. A 383/10
Inventory No. 45242
Title Naiṣadhaṭīkākāvya
Remarks
Author Śrīharṣa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 29.1 x 11.1 cm
Binding Hole
Folios 9
Lines per Folio 11
Foliation
Place of Deposit NAK
Accession No. 2/374
Manuscript Features
Excerpts
Beginning
priyan manorathaṃ pūrṇaṃ kartuṃ na samartho bhūt ||
taṃ tu samarthaḥ | śatamanyur iti pātratvaṃ sūcitaṃ || 21 ||
na vyahanyata kadāpi mudaṃ yaḥ svaḥ sadāmupanayan nabhilāṣaḥ ||
tvatpade tvadabhiṣekakṛtāṃ na sa tyajatvasamatāmadamadya || 22 ||
naiti |
abhīṣṭasādhanāt svaḥ sadāṃ devānāṃ mudaṃ harṣaṃ upanamajjayan yobhilāṣaḥ kadāpi kenāpi na vyahanyata vyarthe kṛtaḥ tatpede abhilāṣasthāne tvadabhiṣekaṃ tavābhiṣekaṃ svābhīṣṭasādhanāya kṛtāṃ kurvatāṃ nosmākaṃ sobhilāṣaḥ mādṛśaḥ kāmapūrṇasamarthonyo na vidyatam ityasamatāmadam asāmyaviṣamaṃ garbhaṃ atyajat | (1:1–4)
End
adribhidaḥ parvvatapūjān citeti chalena na śaṃkyāha | sa dvijaḥ brāhmaṇarupaḥ parvvatopi vivudhaprabhuṃ indraṃ laṃvīṃ prāptaḥ †sarūarvāṃ† pūjāṃ kathaṃ nalabhatāṃ api tu tena pūjāprāptuṃ yuktā | saṃto gṛhāgataṃ śatrum api pūjayaṃtīti bhāva iti chalaṃ nāma mātreṇāyaṃ parvato na tu. . . (10:10–11)
Microfilm Details
Reel No. A 383/10
Date of Filming 09-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 09-09-2003