A 383-10 Naiṣadhacarita

Manuscript culture infobox

Filmed in: A 383/10
Title: Naiṣadhacarita
Dimensions: 29.1 x 11.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/374
Remarks:

Reel No. A 383/10

Inventory No. 45242

Title Naiṣadhaṭīkākāvya

Remarks

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 29.1 x 11.1 cm

Binding Hole

Folios 9

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 2/374

Manuscript Features

Excerpts

Beginning

priyan manorathaṃ pūrṇaṃ kartuṃ na samartho bhūt ||
taṃ tu samarthaḥ | śatamanyur iti pātratvaṃ sūcitaṃ || 21 ||

na vyahanyata kadāpi mudaṃ yaḥ svaḥ sadāmupanayan nabhilāṣaḥ ||
tvatpade tvadabhiṣekakṛtāṃ na sa tyajatvasamatāmadamadya || 22 ||
naiti |
abhīṣṭasādhanāt svaḥ sadāṃ devānāṃ mudaṃ harṣaṃ upanamajjayan yobhilāṣaḥ kadāpi kenāpi na vyahanyata vyarthe kṛtaḥ tatpede abhilāṣasthāne tvadabhiṣekaṃ tavābhiṣekaṃ svābhīṣṭasādhanāya kṛtāṃ kurvatāṃ nosmākaṃ sobhilāṣaḥ mādṛśaḥ kāmapūrṇasamarthonyo na vidyatam ityasamatāmadam asāmyaviṣamaṃ garbhaṃ atyajat | (1:1–4)

End

adribhidaḥ parvvatapūjān citeti chalena na śaṃkyāha | sa dvijaḥ brāhmaṇarupaḥ parvvatopi vivudhaprabhuṃ indraṃ laṃvīṃ prāptaḥ †sarūarvāṃ† pūjāṃ kathaṃ nalabhatāṃ api tu tena pūjāprāptuṃ yuktā | saṃto gṛhāgataṃ śatrum api pūjayaṃtīti bhāva iti chalaṃ nāma mātreṇāyaṃ parvato na tu. . . (10:10–11)

Microfilm Details

Reel No. A 383/10

Date of Filming 09-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 09-09-2003